Original

आचार्यस्य प्रियं कुर्यात्प्राणैरपि धनैरपि ।कर्मणा मनसा वाचा द्वितीयः पाद उच्यते ॥ ९ ॥

Segmented

आचार्यस्य प्रियम् कुर्यात् प्राणैः अपि धनैः अपि कर्मणा मनसा वाचा द्वितीयः पाद उच्यते

Analysis

Word Lemma Parse
आचार्यस्य आचार्य pos=n,g=m,c=6,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
प्राणैः प्राण pos=n,g=m,c=3,n=p
अपि अपि pos=i
धनैः धन pos=n,g=n,c=3,n=p
अपि अपि pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
द्वितीयः द्वितीय pos=a,g=m,c=1,n=s
पाद पाद pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat