Original

गुरुं शिष्यो नित्यमभिमन्यमानः स्वाध्यायमिच्छेच्छुचिरप्रमत्तः ।मानं न कुर्यान्न दधीत रोषमेष प्रथमो ब्रह्मचर्यस्य पादः ॥ ८ ॥

Segmented

गुरुम् शिष्यो नित्यम् अभिमन्यमानः स्वाध्यायम् इच्छेत् शुचिः अप्रमत्तः मानम् न कुर्यात् न दधीत रोषम् एष प्रथमो ब्रह्मचर्यस्य पादः

Analysis

Word Lemma Parse
गुरुम् गुरु pos=n,g=m,c=2,n=s
शिष्यो शिष्य pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
अभिमन्यमानः अभिमन् pos=va,g=m,c=1,n=s,f=part
स्वाध्यायम् स्वाध्याय pos=n,g=m,c=2,n=s
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
शुचिः शुचि pos=a,g=m,c=1,n=s
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
मानम् मान pos=n,g=m,c=2,n=s
pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
pos=i
दधीत धा pos=v,p=3,n=s,l=vidhilin
रोषम् रोष pos=n,g=m,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
प्रथमो प्रथम pos=a,g=m,c=1,n=s
ब्रह्मचर्यस्य ब्रह्मचर्य pos=n,g=n,c=6,n=s
पादः पाद pos=n,g=m,c=1,n=s