Original

य आवृणोत्यवितथेन कर्णावृतं कुर्वन्नमृतं संप्रयच्छन् ।तं मन्येत पितरं मातरं च तस्मै न द्रुह्येत्कृतमस्य जानन् ॥ ७ ॥

Segmented

य आवृणोति अवितथेन कर्णौ ऋतम् कुर्वन्न् अमृतम् सम्प्रयच्छन् तम् मन्येत पितरम् मातरम् च तस्मै न द्रुह्येत् कृतम् अस्य जानन्

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
आवृणोति आवृ pos=v,p=3,n=s,l=lat
अवितथेन अवितथ pos=a,g=n,c=3,n=s
कर्णौ कर्ण pos=n,g=m,c=2,n=d
ऋतम् ऋत pos=n,g=n,c=2,n=s
कुर्वन्न् कृ pos=va,g=m,c=1,n=s,f=part
अमृतम् अमृत pos=n,g=n,c=2,n=s
सम्प्रयच्छन् सम्प्रयम् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
मन्येत मन् pos=v,p=3,n=s,l=vidhilin
पितरम् पितृ pos=n,g=m,c=2,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
pos=i
द्रुह्येत् द्रुह् pos=v,p=3,n=s,l=vidhilin
कृतम् कृत pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part