Original

आचार्ययोनिमिह ये प्रविश्य भूत्वा गर्भं ब्रह्मचर्यं चरन्ति ।इहैव ते शास्त्रकारा भवन्ति प्रहाय देहं परमं यान्ति योगम् ॥ ६ ॥

Segmented

आचार्य-योनिम् इह ये प्रविश्य भूत्वा गर्भम् ब्रह्मचर्यम् चरन्ति इह एव ते शास्त्र-काराः भवन्ति प्रहाय देहम् परमम् यान्ति योगम्

Analysis

Word Lemma Parse
आचार्य आचार्य pos=n,comp=y
योनिम् योनि pos=n,g=f,c=2,n=s
इह इह pos=i
ये यद् pos=n,g=m,c=1,n=p
प्रविश्य प्रविश् pos=vi
भूत्वा भू pos=vi
गर्भम् गर्भ pos=n,g=m,c=2,n=s
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=2,n=s
चरन्ति चर् pos=v,p=3,n=p,l=lat
इह इह pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
शास्त्र शास्त्र pos=n,comp=y
काराः कार pos=a,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
प्रहाय प्रहा pos=vi
देहम् देह pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
योगम् योग pos=n,g=m,c=2,n=s