Original

सनत्सुजात उवाच ।येऽस्मिँल्लोके विजयन्तीह कामान्ब्राह्मीं स्थितिमनुतितिक्षमाणाः ।त आत्मानं निर्हरन्तीह देहान्मुञ्जादिषीकामिव सत्त्वसंस्थाः ॥ ४ ॥

Segmented

सनत्सुजात उवाच त आत्मानम् निर्हरन्ति इह देहान् मुञ्जाद् इषीकाम् इव सत्त्व-संस्थाः

Analysis

Word Lemma Parse
सनत्सुजात सनत्सुजात pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=p
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
निर्हरन्ति निर्हृ pos=v,p=3,n=p,l=lat
इह इह pos=i
देहान् देह pos=n,g=m,c=5,n=s
मुञ्जाद् मुञ्ज pos=n,g=m,c=5,n=s
इषीकाम् इषीका pos=n,g=f,c=2,n=s
इव इव pos=i
सत्त्व सत्त्व pos=n,comp=y
संस्थाः संस्थ pos=a,g=m,c=1,n=p