Original

धृतराष्ट्र उवाच ।अव्यक्तविद्यामिति यत्सनातनीं ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम् ।अनारभ्या वसतीहार्य काले कथं ब्राह्मण्यममृतत्वं लभेत ॥ ३ ॥

Segmented

धृतराष्ट्र उवाच अव्यक्त-विद्याम् इति यत् सनातनीम् ब्रवीषि त्वम् ब्रह्मचर्येण सिद्धाम् अनारभ्या वसति इह आर्य काले कथम् ब्राह्मण्यम् अमृत-त्वम् लभेत

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अव्यक्त अव्यक्त pos=n,comp=y
विद्याम् विद्या pos=n,g=f,c=2,n=s
इति इति pos=i
यत् यत् pos=i
सनातनीम् सनातन pos=a,g=f,c=2,n=s
ब्रवीषि ब्रू pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
ब्रह्मचर्येण ब्रह्मचर्य pos=n,g=n,c=3,n=s
सिद्धाम् सिध् pos=va,g=f,c=2,n=s,f=part
अनारभ्या अनारभ्य pos=a,g=f,c=1,n=s
वसति वस् pos=v,p=3,n=s,l=lat
इह इह pos=i
आर्य आर्य pos=a,g=m,c=8,n=s
काले काल pos=n,g=m,c=7,n=s
कथम् कथम् pos=i
ब्राह्मण्यम् ब्राह्मण्य pos=a,g=n,c=2,n=s
अमृत अमृत pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
लभेत लभ् pos=v,p=3,n=s,l=vidhilin