Original

अनामयं तन्महदुद्यतं यशो वाचो विकारान्कवयो वदन्ति ।तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं ये तद्विदुरमृतास्ते भवन्ति ॥ २४ ॥

Segmented

अनामयम् तत् महत् उद्यतम् यशो वाचो विकारान् कवयो वदन्ति तस्मिन् जगत् सर्वम् इदम् प्रतिष्ठितम् ये तद् विदुः अमृताः ते भवन्ति

Analysis

Word Lemma Parse
अनामयम् अनामय pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
उद्यतम् उद्यम् pos=va,g=n,c=1,n=s,f=part
यशो यशस् pos=n,g=n,c=1,n=s
वाचो वाच् pos=n,g=f,c=6,n=s
विकारान् विकार pos=n,g=m,c=2,n=p
कवयो कवि pos=n,g=m,c=1,n=p
वदन्ति वद् pos=v,p=3,n=p,l=lat
तस्मिन् तद् pos=n,g=n,c=7,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part
ये यद् pos=n,g=m,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
अमृताः अमृत pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat