Original

सा प्रतिष्ठा तदमृतं लोकास्तद्ब्रह्म तद्यशः ।भूतानि जज्ञिरे तस्मात्प्रलयं यान्ति तत्र च ॥ २३ ॥

Segmented

सा प्रतिष्ठा तद् अमृतम् लोकाः तत् ब्रह्म तद् यशः भूतानि जज्ञिरे तस्मात् प्रलयम् यान्ति तत्र च

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
प्रतिष्ठा प्रतिष्ठा pos=n,g=f,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अमृतम् अमृत pos=n,g=n,c=1,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
यशः यशस् pos=n,g=n,c=1,n=s
भूतानि भूत pos=n,g=n,c=1,n=p
जज्ञिरे जन् pos=v,p=3,n=p,l=lit
तस्मात् तद् pos=n,g=n,c=5,n=s
प्रलयम् प्रलय pos=n,g=m,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
pos=i