Original

अपारणीयं तमसः परस्तात्तदन्तकोऽप्येति विनाशकाले ।अणीयरूपं क्षुरधारया तन्महच्च रूपं त्वपि पर्वतेभ्यः ॥ २२ ॥

Segmented

अपारणीयम् तमसः परस्तात् तद् अन्तको अपि एति विनाश-काले क्षुर-धारया तन् महत् च रूपम् तु अपि पर्वतेभ्यः

Analysis

Word Lemma Parse
अपारणीयम् अपारणीय pos=a,g=n,c=1,n=s
तमसः तमस् pos=n,g=n,c=6,n=s
परस्तात् परस्तात् pos=i
तद् तद् pos=n,g=n,c=2,n=s
अन्तको अन्तक pos=n,g=m,c=1,n=s
अपि अपि pos=i
एति pos=v,p=3,n=s,l=lat
विनाश विनाश pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
क्षुर क्षुर pos=n,comp=y
धारया धारा pos=n,g=f,c=3,n=s
तन् तद् pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
तु तु pos=i
अपि अपि pos=i
पर्वतेभ्यः पर्वत pos=n,g=m,c=5,n=p