Original

नैवर्क्षु तन्न यजुःषु नाप्यथर्वसु न चैव दृश्यत्यमलेषु सामसु ।रथंतरे बार्हते चापि राजन्महाव्रते नैव दृश्येद्ध्रुवं तत् ॥ २१ ॥

Segmented

न एव ऋच् तत् न यजुःषु न अपि अथर्वन् न च एव दृश्यति अमलेषु सामसु रथंतरे बार्हते च अपि राजन् महाव्रते न एव दृश्येद् ध्रुवम् तत्

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
ऋच् ऋच् pos=n,g=,c=7,n=p
तत् तद् pos=n,g=n,c=1,n=s
pos=i
यजुःषु यजुस् pos=n,g=n,c=7,n=p
pos=i
अपि अपि pos=i
अथर्वन् अथर्वन् pos=n,g=m,c=7,n=p
pos=i
pos=i
एव एव pos=i
दृश्यति दृश् pos=v,p=3,n=s,l=lat
अमलेषु अमल pos=a,g=n,c=7,n=p
सामसु सामन् pos=n,g=n,c=7,n=p
रथंतरे रथंतर pos=n,g=n,c=7,n=s
बार्हते बार्हत pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
महाव्रते महाव्रत pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
दृश्येद् दृश् pos=v,p=3,n=s,l=vidhilin
ध्रुवम् ध्रुवम् pos=i
तत् तद् pos=n,g=n,c=2,n=s