Original

न तारकासु न च विद्युदाश्रितं न चाभ्रेषु दृश्यते रूपमस्य ।न चापि वायौ न च देवतासु न तच्चन्द्रे दृश्यते नोत सूर्ये ॥ २० ॥

Segmented

न तारकासु न च विद्युत्-आश्रितम् न च अभ्रेषु दृश्यते रूपम् अस्य न च अपि वायौ न च देवतासु न तत् चन्द्रे दृश्यते न उत सूर्ये

Analysis

Word Lemma Parse
pos=i
तारकासु तारका pos=n,g=f,c=7,n=p
pos=i
pos=i
विद्युत् विद्युत् pos=n,comp=y
आश्रितम् आश्रि pos=va,g=n,c=1,n=s,f=part
pos=i
pos=i
अभ्रेषु अभ्र pos=n,g=n,c=7,n=p
दृश्यते दृश् pos=v,p=3,n=s,l=lat
रूपम् रूप pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
pos=i
pos=i
अपि अपि pos=i
वायौ वायु pos=n,g=m,c=7,n=s
pos=i
pos=i
देवतासु देवता pos=n,g=f,c=7,n=p
pos=i
तत् तद् pos=n,g=n,c=1,n=s
चन्द्रे चन्द्र pos=n,g=m,c=7,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
pos=i
उत उत pos=i
सूर्ये सूर्य pos=n,g=m,c=7,n=s