Original

सनत्सुजात उवाच ।नैतद्ब्रह्म त्वरमाणेन लभ्यं यन्मां पृच्छस्यभिहृष्यस्यतीव ।अव्यक्तविद्यामभिधास्ये पुराणीं बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम् ॥ २ ॥

Segmented

सनत्सुजात उवाच न एतत् ब्रह्म त्वरमाणेन लभ्यम् यत् माम् पृच्छसि अभिहृष्यसि अतीव अव्यक्त-विद्याम् अभिधास्ये पुराणीम् बुद्ध्या च तेषाम् ब्रह्मचर्येण सिद्धाम्

Analysis

Word Lemma Parse
सनत्सुजात सनत्सुजात pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
त्वरमाणेन त्वर् pos=va,g=m,c=3,n=s,f=part
लभ्यम् लभ् pos=va,g=n,c=1,n=s,f=krtya
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
पृच्छसि प्रच्छ् pos=v,p=2,n=s,l=lat
अभिहृष्यसि अभिहृष् pos=v,p=2,n=s,l=lat
अतीव अतीव pos=i
अव्यक्त अव्यक्त pos=n,comp=y
विद्याम् विद्या pos=n,g=f,c=2,n=s
अभिधास्ये अभिधा pos=v,p=1,n=s,l=lrt
पुराणीम् पुराण pos=a,g=f,c=2,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
ब्रह्मचर्येण ब्रह्मचर्य pos=n,g=n,c=3,n=s
सिद्धाम् सिध् pos=va,g=f,c=2,n=s,f=part