Original

अन्तवन्तः क्षत्रिय ते जयन्ति लोकाञ्जनाः कर्मणा निर्मितेन ।ब्रह्मैव विद्वांस्तेन अभ्येति सर्वं नान्यः पन्था अयनाय विद्यते ॥ १७ ॥

Segmented

अन्तवन्तः क्षत्रिय ते जयन्ति लोकाञ् जनाः कर्मणा निर्मितेन ब्रह्मा एव विद्वान् तेन अभ्येति सर्वम् न अन्यः पन्था अयनाय विद्यते

Analysis

Word Lemma Parse
अन्तवन्तः अन्तवत् pos=a,g=m,c=1,n=p
क्षत्रिय क्षत्रिय pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
जयन्ति जि pos=v,p=3,n=p,l=lat
लोकाञ् लोक pos=n,g=m,c=2,n=p
जनाः जन pos=n,g=m,c=1,n=p
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
निर्मितेन निर्मा pos=va,g=n,c=3,n=s,f=part
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
एव एव pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=2,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
पन्था पथिन् pos=n,g=,c=1,n=s
अयनाय अयन pos=n,g=n,c=4,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat