Original

य आशयेत्पाटयेच्चापि राजन्सर्वं शरीरं तपसा तप्यमानः ।एतेनासौ बाल्यमत्येति विद्वान्मृत्युं तथा रोधयत्यन्तकाले ॥ १६ ॥

Segmented

य आशयेत् पाटयेत् च अपि राजन् सर्वम् शरीरम् तपसा तप्यमानः एतेन असौ बाल्यम् अत्येति विद्वान् मृत्युम् तथा रोधयति अन्तकाले

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
आशयेत् आशय् pos=v,p=3,n=s,l=vidhilin
पाटयेत् पाटय् pos=v,p=3,n=s,l=vidhilin
pos=i
अपि अपि pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
तप्यमानः तप् pos=va,g=m,c=1,n=s,f=part
एतेन एतद् pos=n,g=n,c=3,n=s
असौ अदस् pos=n,g=m,c=1,n=s
बाल्यम् बाल्य pos=n,g=n,c=2,n=s
अत्येति अती pos=v,p=3,n=s,l=lat
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
तथा तथा pos=i
रोधयति रोधय् pos=v,p=3,n=s,l=lat
अन्तकाले अन्तकाल pos=n,g=m,c=7,n=s