Original

नाचार्यायेहोपकृत्वा प्रवादं प्राज्ञः कुर्वीत नैतदहं करोमि ।इतीव मन्येत न भाषयेत स वै चतुर्थो ब्रह्मचर्यस्य पादः ॥ ११ ॥

Segmented

न आचार्याय इह उपकृत्य प्रवादम् प्राज्ञः कुर्वीत न एतत् अहम् करोमि इति इव मन्येत न भाषयेत स वै चतुर्थो ब्रह्मचर्यस्य पादः

Analysis

Word Lemma Parse
pos=i
आचार्याय आचार्य pos=n,g=m,c=4,n=s
इह इह pos=i
उपकृत्य उपकृ pos=vi
प्रवादम् प्रवाद pos=n,g=m,c=2,n=s
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
इति इति pos=i
इव इव pos=i
मन्येत मन् pos=v,p=3,n=s,l=vidhilin
pos=i
भाषयेत भाषय् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
चतुर्थो चतुर्थ pos=a,g=m,c=1,n=s
ब्रह्मचर्यस्य ब्रह्मचर्य pos=n,g=n,c=6,n=s
पादः पाद pos=n,g=m,c=1,n=s