Original

समा गुरौ यथा वृत्तिर्गुरुपत्न्यां तथा भवेत् ।यथोक्तकारी प्रियकृत्तृतीयः पाद उच्यते ॥ १० ॥

Segmented

समा गुरौ यथा वृत्तिः गुरु-पत्न्याम् तथा भवेत् यथा उक्त-कारी प्रिय-कृत् तृतीयः पाद उच्यते

Analysis

Word Lemma Parse
समा सम pos=n,g=f,c=1,n=s
गुरौ गुरु pos=n,g=m,c=7,n=s
यथा यथा pos=i
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
गुरु गुरु pos=n,comp=y
पत्न्याम् पत्नी pos=n,g=f,c=7,n=s
तथा तथा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
उक्त वच् pos=va,comp=y,f=part
कारी कारिन् pos=a,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
तृतीयः तृतीय pos=a,g=m,c=1,n=s
पाद पाद pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat