Original

एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते ।लिप्समानोऽन्तरं तेषां मृगाणामिव लुब्धकः ॥ ९ ॥

Segmented

एकैकम् एते राज-इन्द्र मनुष्यान् पर्युपासते लिप्समानो ऽन्तरम् तेषाम् मृगाणाम् इव लुब्धकः

Analysis

Word Lemma Parse
एकैकम् एकैक pos=n,g=m,c=2,n=s
एते एतद् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
मनुष्यान् मनुष्य pos=n,g=m,c=2,n=p
पर्युपासते पर्युपास् pos=v,p=3,n=p,l=lat
लिप्समानो लिप्स् pos=va,g=m,c=1,n=s,f=part
ऽन्तरम् अन्तर pos=a,g=m,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
मृगाणाम् मृग pos=n,g=m,c=6,n=p
इव इव pos=i
लुब्धकः लुब्धक pos=n,g=m,c=1,n=s