Original

क्रोधः कामो लोभमोहौ विवित्साकृपासूया मानशोकौ स्पृहा च ।ईर्ष्या जुगुप्सा च मनुष्यदोषा वर्ज्याः सदा द्वादशैते नरेण ॥ ८ ॥

Segmented

क्रोधः कामो लोभ-मोहौ विवित्सा-कृपा-असूया मान-शोकौ स्पृहा च ईर्ष्या जुगुप्सा च मनुष्य-दोषाः वर्ज्याः सदा द्वादशा एते नरेण

Analysis

Word Lemma Parse
क्रोधः क्रोध pos=n,g=m,c=1,n=s
कामो काम pos=n,g=m,c=1,n=s
लोभ लोभ pos=n,comp=y
मोहौ मोह pos=n,g=m,c=1,n=d
विवित्सा विवित्सा pos=n,comp=y
कृपा कृपा pos=n,comp=y
असूया असूया pos=n,g=f,c=1,n=s
मान मान pos=n,comp=y
शोकौ शोक pos=n,g=m,c=1,n=d
स्पृहा स्पृहा pos=n,g=f,c=1,n=s
pos=i
ईर्ष्या ईर्ष्या pos=n,g=f,c=1,n=s
जुगुप्सा जुगुप्सा pos=n,g=f,c=1,n=s
pos=i
मनुष्य मनुष्य pos=n,comp=y
दोषाः दोष pos=n,g=m,c=1,n=p
वर्ज्याः वर्जय् pos=va,g=m,c=1,n=p,f=krtya
सदा सदा pos=i
द्वादशा द्वादशन् pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
नरेण नर pos=n,g=m,c=3,n=s