Original

सनत्सुजात उवाच ।क्रोधादयो द्वादश यस्य दोषास्तथा नृशंसादि षडत्र राजन् ।धर्मादयो द्वादश चाततानाः शास्त्रे गुणा ये विदिता द्विजानाम् ॥ ७ ॥

Segmented

सनत्सुजात उवाच क्रोध-आदयः द्वादश यस्य दोषास् तथा नृशंस-आदि षड् अत्र राजन् धर्म-आदयः द्वादश चाततानाः शास्त्रे गुणा ये विदिता

Analysis

Word Lemma Parse
सनत्सुजात सनत्सुजात pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्रोध क्रोध pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
द्वादश द्वादशन् pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
दोषास् दोष pos=n,g=m,c=1,n=p
तथा तथा pos=i
नृशंस नृशंस pos=a,comp=y
आदि आदि pos=n,g=n,c=1,n=s
षड् षष् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
द्वादश द्वादशन् pos=n,g=n,c=1,n=s
चाततानाः शास्त्र pos=n,g=n,c=7,n=s
शास्त्रे गुण pos=n,g=m,c=1,n=p
गुणा यद् pos=n,g=m,c=1,n=p
ये विद् pos=va,g=m,c=1,n=p,f=part
विदिता द्विज pos=n,g=m,c=6,n=p