Original

धृतराष्ट्र उवाच ।कथं समृद्धमप्यृद्धं तपो भवति केवलम् ।सनत्सुजात तद्ब्रूहि यथा विद्याम तद्वयम् ॥ ६ ॥

Segmented

धृतराष्ट्र उवाच कथम् समृद्धम् अप्य् ऋद्धम् तपो भवति केवलम् सनत्सुजात तद् ब्रूहि यथा विद्याम तद् वयम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
समृद्धम् समृध् pos=va,g=n,c=1,n=s,f=part
अप्य् अपि pos=i
ऋद्धम् ऋध् pos=va,g=n,c=1,n=s,f=part
तपो तपस् pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
केवलम् केवल pos=a,g=n,c=1,n=s
सनत्सुजात सनत्सुजात pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
यथा यथा pos=i
विद्याम विद् pos=v,p=1,n=p,l=vidhilin
तद् तद् pos=n,g=n,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p