Original

सनत्सुजात उवाच ।अस्मिँल्लोके तपस्तप्तं फलमन्यत्र दृश्यते ।ब्राह्मणानामिमे लोका ऋद्धे तपसि संयताः ॥ ५ ॥

Segmented

सनत्सुजात उवाच ब्राह्मणानाम् इमे लोका ऋद्धे तपसि संयताः

Analysis

Word Lemma Parse
सनत्सुजात सनत्सुजात pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
इमे इदम् pos=n,g=m,c=1,n=p
लोका लोक pos=n,g=m,c=1,n=p
ऋद्धे ऋध् pos=va,g=n,c=7,n=s,f=part
तपसि तपस् pos=n,g=n,c=7,n=s
संयताः संयम् pos=va,g=m,c=1,n=p,f=part