Original

धृतराष्ट्र उवाच ।न चेद्वेदा वेदविदं शक्तास्त्रातुं विचक्षण ।अथ कस्मात्प्रलापोऽयं ब्राह्मणानां सनातनः ॥ ४ ॥

Segmented

धृतराष्ट्र उवाच न चेद् वेदा वेद-विदम् शक्ताः त्रा विचक्षण अथ कस्मात् प्रलापो ऽयम् ब्राह्मणानाम् सनातनः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
चेद् चेद् pos=i
वेदा वेद pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
विदम् विद् pos=a,g=m,c=2,n=s
शक्ताः शक् pos=va,g=m,c=1,n=p,f=part
त्रा त्रा pos=vi
विचक्षण विचक्षण pos=a,g=m,c=8,n=s
अथ अथ pos=i
कस्मात् कस्मात् pos=i
प्रलापो प्रलाप pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
सनातनः सनातन pos=a,g=m,c=1,n=s