Original

सत्ये वै ब्राह्मणस्तिष्ठन्ब्रह्म पश्यति क्षत्रिय ।वेदानां चानुपूर्व्येण एतद्विद्वन्ब्रवीमि ते ॥ ३७ ॥

Segmented

सत्ये वै ब्राह्मणः तिष्ठन् ब्रह्म पश्यति क्षत्रिय वेदानाम् च आनुपूर्व्येण एतद् विद्वन् ब्रवीमि ते

Analysis

Word Lemma Parse
सत्ये सत्य pos=n,g=n,c=7,n=s
वै वै pos=i
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
क्षत्रिय क्षत्रिय pos=n,g=m,c=8,n=s
वेदानाम् वेद pos=n,g=m,c=6,n=p
pos=i
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
विद्वन् विद्वस् pos=a,g=m,c=8,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s