Original

सर्वार्थानां व्याकरणाद्वैयाकरण उच्यते ।प्रत्यक्षदर्शी लोकानां सर्वदर्शी भवेन्नरः ॥ ३६ ॥

Segmented

सर्व-अर्थानाम् व्याकरणाद् वैयाकरण उच्यते प्रत्यक्ष-दर्शी लोकानाम् सर्व-दर्शी भवेत् नरः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
अर्थानाम् अर्थ pos=n,g=m,c=6,n=p
व्याकरणाद् व्याकरण pos=n,g=n,c=5,n=s
वैयाकरण वैयाकरण pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
प्रत्यक्ष प्रत्यक्ष pos=a,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
सर्व सर्व pos=n,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s