Original

मौनाद्धि स मुनिर्भवति नारण्यवसनान्मुनिः ।अक्षरं तत्तु यो वेद स मुनिः श्रेष्ठ उच्यते ॥ ३५ ॥

Segmented

मौनात् हि स मुनिः भवति न अरण्य-वसनात् मुनिः अक्षरम् तत् तु यो वेद स मुनिः श्रेष्ठ उच्यते

Analysis

Word Lemma Parse
मौनात् मौन pos=n,g=n,c=5,n=s
हि हि pos=i
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
pos=i
अरण्य अरण्य pos=n,comp=y
वसनात् वसन pos=n,g=n,c=5,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
अक्षरम् अक्षर pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat