Original

तूष्णींभूत उपासीत न चेष्टेन्मनसा अपि ।अभ्यावर्तेत ब्रह्मास्य अन्तरात्मनि वै श्रितम् ॥ ३४ ॥

Segmented

तूष्णींभूत उपासीत न चेष्टेत् मनसा अपि अभ्यावर्तेत ब्रह्म अस्य अन्तरात्मनि वै श्रितम्

Analysis

Word Lemma Parse
तूष्णींभूत तूष्णींभूत pos=a,g=m,c=1,n=s
उपासीत उपास् pos=v,p=3,n=s,l=vidhilin
pos=i
चेष्टेत् चेष्ट् pos=v,p=3,n=s,l=vidhilin
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
अभ्यावर्तेत अभ्यावृत् pos=v,p=3,n=s,l=vidhilin
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अन्तरात्मनि अन्तरात्मन् pos=n,g=m,c=7,n=s
वै वै pos=i
श्रितम् श्रि pos=va,g=n,c=1,n=s,f=part