Original

तस्य पर्येषणं गच्छेत्प्राचीनं नोत दक्षिणम् ।नार्वाचीनं कुतस्तिर्यङ्नादिशं तु कथंचन ॥ ३३ ॥

Segmented

तस्य पर्येषणम् गच्छेत् प्राचीनम् न उत दक्षिणम् न अर्वाचीनम् कुतस् तिर्यक् न आदिशम् तु कथंचन

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पर्येषणम् पर्येषण pos=n,g=n,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
प्राचीनम् प्राचीन pos=a,g=n,c=2,n=s
pos=i
उत उत pos=i
दक्षिणम् दक्षिण pos=a,g=n,c=8,n=s
pos=i
अर्वाचीनम् अर्वाचीन pos=a,g=n,c=2,n=s
कुतस् कुतस् pos=i
तिर्यक् तिर्यञ्च् pos=a,g=n,c=2,n=s
pos=i
आदिशम् आदिश् pos=n,g=f,c=2,n=s
तु तु pos=i
कथंचन कथंचन pos=i