Original

अभिजानामि ब्राह्मणमाख्यातारं विचक्षणम् ।यश्छिन्नविचिकित्सः सन्नाचष्टे सर्वसंशयान् ॥ ३२ ॥

Segmented

अभिजानामि ब्राह्मणम् आख्यातारम् विचक्षणम् यः छिन्न-विचिकित्सः सन्न् आचष्टे सर्व-संशयान्

Analysis

Word Lemma Parse
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
आख्यातारम् आख्यातृ pos=n,g=m,c=2,n=s
विचक्षणम् विचक्षण pos=a,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
छिन्न छिद् pos=va,comp=y,f=part
विचिकित्सः विचिकित्सा pos=n,g=m,c=1,n=s
सन्न् अस् pos=va,g=m,c=1,n=s,f=part
आचष्टे आचक्ष् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
संशयान् संशय pos=n,g=m,c=2,n=p