Original

न वेदानां वेदिता कश्चिदस्ति कश्चिद्वेदान्बुध्यते वापि राजन् ।यो वेद वेदान्न स वेद वेद्यं सत्ये स्थितो यस्तु स वेद वेद्यम् ॥ ३१ ॥

Segmented

न वेदानाम् वेदिता कश्चिद् अस्ति कश्चिद् वेदान् बुध्यते वा अपि राजन् यो वेद वेदान् न स वेद वेद्यम् सत्ये स्थितो यः तु स वेद वेद्यम्

Analysis

Word Lemma Parse
pos=i
वेदानाम् वेद pos=n,g=m,c=6,n=p
वेदिता वेदितृ pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
वेदान् वेद pos=n,g=m,c=2,n=p
बुध्यते बुध् pos=v,p=3,n=s,l=lat
वा वा pos=i
अपि अपि pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
वेदान् वेद pos=n,g=m,c=2,n=p
pos=i
तद् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
वेद्यम् विद् pos=va,g=n,c=2,n=s,f=krtya
सत्ये सत्य pos=n,g=n,c=7,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
वेद्यम् विद् pos=va,g=n,c=2,n=s,f=krtya