Original

छन्दांसि नाम क्षत्रिय तान्यथर्वा जगौ पुरस्तादृषिसर्ग एषः ।छन्दोविदस्ते य उ तानधीत्य न वेद्यवेदस्य विदुर्न वेद्यम् ॥ ३० ॥

Segmented

छन्दांसि नाम क्षत्रिय तानि अथर्वा जगौ पुरस्ताद् ऋषि-सर्गः एषः छन्दः-विदः ते य उ तान् अधीत्य विद्-वेदस्य वेद्यवेदस्य विदुः न

Analysis

Word Lemma Parse
छन्दांसि छन्दस् pos=n,g=n,c=2,n=p
नाम नाम pos=i
क्षत्रिय क्षत्रिय pos=n,g=m,c=8,n=s
तानि तद् pos=n,g=n,c=2,n=p
अथर्वा अथर्वन् pos=n,g=m,c=1,n=s
जगौ गा pos=v,p=3,n=s,l=lit
पुरस्ताद् पुरस्तात् pos=i
ऋषि ऋषि pos=n,comp=y
सर्गः सर्ग pos=n,g=m,c=1,n=s
एषः एतद् pos=n,g=m,c=1,n=s
छन्दः छन्दस् pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
यद् pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=2,n=p
तान् अधी pos=vi
अधीत्य pos=i
विद् विद् pos=va,comp=y,f=krtya
वेदस्य वेद pos=n,g=m,c=6,n=s
वेद्यवेदस्य विद् pos=v,p=3,n=p,l=lit
विदुः pos=i
विद् pos=va,g=n,c=2,n=s,f=krtya