Original

न छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्तमानम् ।नीडं शकुन्ता इव जातपक्षाश्छन्दांस्येनं प्रजहत्यन्तकाले ॥ ३ ॥

Segmented

न छन्दांसि वृजिनात् तारयन्ति मायाविनम् मायया वर्तमानम् नीडम् शकुन्ता इव जात-पक्षाः छन्दांसि एनम् प्रजहति अन्तकाले

Analysis

Word Lemma Parse
pos=i
छन्दांसि छन्दस् pos=n,g=n,c=1,n=p
वृजिनात् वृजिन pos=n,g=n,c=5,n=s
तारयन्ति तारय् pos=v,p=3,n=p,l=lat
मायाविनम् मायाविन् pos=a,g=m,c=2,n=s
मायया माया pos=n,g=f,c=3,n=s
वर्तमानम् वृत् pos=va,g=m,c=2,n=s,f=part
नीडम् नीड pos=n,g=m,c=2,n=s
शकुन्ता शकुन्त pos=n,g=m,c=1,n=p
इव इव pos=i
जात जन् pos=va,comp=y,f=part
पक्षाः पक्ष pos=n,g=m,c=1,n=p
छन्दांसि छन्दस् pos=n,g=n,c=1,n=p
एनम् एनद् pos=n,g=m,c=2,n=s
प्रजहति प्रहा pos=v,p=3,n=p,l=lat
अन्तकाले अन्तकाल pos=n,g=m,c=7,n=s