Original

ततो यज्ञः प्रतायेत सत्यस्यैवावधारणात् ।मनसान्यस्य भवति वाचान्यस्योत कर्मणा ।संकल्पसिद्धः पुरुषः संकल्पानधितिष्ठति ॥ २७ ॥

Segmented

ततो यज्ञः प्रतायेत सत्यस्य एव अवधारणात् मनसा अन्यस्य भवति वाचा अन्यस्य उत कर्मणा संकल्प-सिद्धः पुरुषः संकल्पान् अधितिष्ठति

Analysis

Word Lemma Parse
ततो ततस् pos=i
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
प्रतायेत प्रतन् pos=v,p=3,n=s,l=vidhilin
सत्यस्य सत्य pos=n,g=n,c=6,n=s
एव एव pos=i
अवधारणात् अवधारण pos=n,g=n,c=5,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
अन्यस्य अन्य pos=n,g=m,c=6,n=s
भवति भू pos=v,p=3,n=s,l=lat
वाचा वाच् pos=n,g=f,c=3,n=s
अन्यस्य अन्य pos=n,g=m,c=6,n=s
उत उत pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
संकल्प संकल्प pos=n,comp=y
सिद्धः सिध् pos=va,g=m,c=1,n=s,f=part
पुरुषः पुरुष pos=n,g=m,c=1,n=s
संकल्पान् संकल्प pos=n,g=m,c=2,n=p
अधितिष्ठति अधिष्ठा pos=v,p=3,n=s,l=lat