Original

दानमध्ययनं यज्ञो लोभादेतत्प्रवर्तते ।सत्यात्प्रच्यवमानानां संकल्पो वितथो भवेत् ॥ २६ ॥

Segmented

दानम् अध्ययनम् यज्ञो लोभाद् एतत् प्रवर्तते सत्यात् प्रच्यवमानानाम् संकल्पो वितथो भवेत्

Analysis

Word Lemma Parse
दानम् दान pos=n,g=n,c=1,n=s
अध्ययनम् अध्ययन pos=n,g=n,c=1,n=s
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
लोभाद् लोभ pos=n,g=m,c=5,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
सत्यात् सत्य pos=n,g=n,c=5,n=s
प्रच्यवमानानाम् प्रच्यु pos=va,g=m,c=6,n=p,f=part
संकल्पो संकल्प pos=n,g=m,c=1,n=s
वितथो वितथ pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin