Original

सनत्सुजात उवाच ।एकस्य वेदस्याज्ञानाद्वेदास्ते बहवोऽभवन् ।सत्यस्यैकस्य राजेन्द्र सत्ये कश्चिदवस्थितः ।एवं वेदमनुत्साद्य प्रज्ञां महति कुर्वते ॥ २५ ॥

Segmented

सनत्सुजात उवाच एकस्य वेदस्य अज्ञानात् वेदाः ते बहवो ऽभवन् सत्यस्य एकस्य राज-इन्द्र सत्ये कश्चिद् अवस्थितः एवम् वेदम् अनुत्साद्य प्रज्ञाम् महति कुर्वते

Analysis

Word Lemma Parse
सनत्सुजात सनत्सुजात pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एकस्य एक pos=n,g=m,c=6,n=s
वेदस्य वेद pos=n,g=m,c=6,n=s
अज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
वेदाः वेद pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan
सत्यस्य सत्य pos=n,g=n,c=6,n=s
एकस्य एक pos=n,g=n,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सत्ये सत्य pos=n,g=n,c=7,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अवस्थितः अवस्था pos=va,g=m,c=1,n=s,f=part
एवम् एवम् pos=i
वेदम् वेद pos=n,g=m,c=2,n=s
अनुत्साद्य अनुत्साद्य pos=i
प्रज्ञाम् प्रज्ञा pos=n,g=f,c=2,n=s
महति महत् pos=a,g=n,c=7,n=s
कुर्वते कृ pos=v,p=3,n=p,l=lat