Original

द्विवेदाश्चैकवेदाश्च अनृचश्च तथापरे ।तेषां तु कतमः स स्याद्यमहं वेद ब्राह्मणम् ॥ २४ ॥

Segmented

द्वि-वेदाः च एक-वेदाः च अनृचः च तथा अपरे तेषाम् तु कतमः स स्याद् यम् अहम् वेद ब्राह्मणम्

Analysis

Word Lemma Parse
द्वि द्वि pos=n,comp=y
वेदाः वेद pos=n,g=m,c=1,n=p
pos=i
एक एक pos=n,comp=y
वेदाः वेद pos=n,g=m,c=1,n=p
pos=i
अनृचः अनृच pos=a,g=m,c=1,n=s
pos=i
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
कतमः कतम pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यम् यद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
वेद विद् pos=v,p=1,n=s,l=lit
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s