Original

धृतराष्ट्र उवाच ।आख्यानपञ्चमैर्वेदैर्भूयिष्ठं कथ्यते जनः ।तथैवान्ये चतुर्वेदास्त्रिवेदाश्च तथापरे ॥ २३ ॥

Segmented

धृतराष्ट्र उवाच आख्यान-पञ्चमैः वेदैः भूयिष्ठम् कथ्यते जनः तथा एव अन्ये चतुः-वेदाः त्रि-वेदाः च तथा अपरे

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आख्यान आख्यान pos=n,comp=y
पञ्चमैः पञ्चम pos=a,g=m,c=3,n=p
वेदैः वेद pos=n,g=m,c=3,n=p
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
कथ्यते कथय् pos=v,p=3,n=s,l=lat
जनः जन pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
चतुः चतुर् pos=n,comp=y
वेदाः वेद pos=n,g=m,c=1,n=p
त्रि त्रि pos=n,comp=y
वेदाः वेद pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p