Original

दोषैरेतैर्विमुक्तं तु गुणैरेतैः समन्वितम् ।एतत्समृद्धमप्यृद्धं तपो भवति केवलम् ।यन्मां पृच्छसि राजेन्द्र किं भूयः श्रोतुमिच्छसि ॥ २२ ॥

Segmented

दोषैः एतैः विमुक्तम् तु गुणैः एतैः समन्वितम् एतत् समृद्धम् अप्य् ऋद्धम् तपो भवति केवलम् यत् माम् पृच्छसि राज-इन्द्र किम् भूयः श्रोतुम् इच्छसि

Analysis

Word Lemma Parse
दोषैः दोष pos=n,g=m,c=3,n=p
एतैः एतद् pos=n,g=m,c=3,n=p
विमुक्तम् विमुच् pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
एतैः एतद् pos=n,g=m,c=3,n=p
समन्वितम् समन्वित pos=a,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
समृद्धम् समृध् pos=va,g=n,c=1,n=s,f=part
अप्य् अपि pos=i
ऋद्धम् ऋध् pos=va,g=n,c=1,n=s,f=part
तपो तपस् pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
केवलम् केवल pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
पृच्छसि प्रच्छ् pos=v,p=2,n=s,l=lat
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
भूयः भूयस् pos=i
श्रोतुम् श्रु pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat