Original

अप्रमादोऽष्टदोषः स्यात्तान्दोषान्परिवर्जयेत् ।इन्द्रियेभ्यश्च पञ्चभ्यो मनसश्चैव भारत ।अतीतानागतेभ्यश्च मुक्तो ह्येतैः सुखी भवेत् ॥ २१ ॥

Segmented

अप्रमादो अष्ट-दोषः स्यात् तान् दोषान् परिवर्जयेत् इन्द्रियेभ्यः च पञ्चभ्यो मनस्तः च एव भारत अतीत-अनागतेभ्यः च मुक्तो हि एतैः सुखी भवेत्

Analysis

Word Lemma Parse
अप्रमादो अप्रमाद pos=n,g=m,c=1,n=s
अष्ट अष्टन् pos=n,comp=y
दोषः दोष pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तान् तद् pos=n,g=m,c=2,n=p
दोषान् दोष pos=n,g=m,c=2,n=p
परिवर्जयेत् परिवर्जय् pos=v,p=3,n=s,l=vidhilin
इन्द्रियेभ्यः इन्द्रिय pos=n,g=n,c=5,n=p
pos=i
पञ्चभ्यो पञ्चन् pos=n,g=n,c=5,n=p
मनस्तः मनस् pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s
अतीत अती pos=va,comp=y,f=part
अनागतेभ्यः अनागत pos=a,g=n,c=5,n=p
pos=i
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
एतैः एतद् pos=n,g=m,c=3,n=p
सुखी सुखिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin