Original

त्यक्तैर्द्रव्यैर्यो भवति नोपयुङ्क्ते च कामतः ।न च कर्मसु तद्धीनः शिष्यबुद्धिर्नरो यथा ।सर्वैरेव गुणैर्युक्तो द्रव्यवानपि यो भवेत् ॥ २० ॥

Segmented

त्यक्तैः द्रव्यैः यो भवति न उपयुङ्क्ते च कामतः न च कर्मसु तद्-हीनः शिष्य-बुद्धिः नरो यथा सर्वैः एव गुणैः युक्तो द्रव्यवान् अपि यो भवेत्

Analysis

Word Lemma Parse
त्यक्तैः त्यज् pos=va,g=n,c=3,n=p,f=part
द्रव्यैः द्रव्य pos=n,g=n,c=3,n=p
यो यद् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
pos=i
उपयुङ्क्ते उपयुज् pos=v,p=3,n=s,l=lat
pos=i
कामतः काम pos=n,g=m,c=5,n=s
pos=i
pos=i
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
तद् तद् pos=n,comp=y
हीनः हा pos=va,g=m,c=1,n=s,f=part
शिष्य शिष्य pos=n,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
नरो नर pos=n,g=m,c=1,n=s
यथा यथा pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
एव एव pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
द्रव्यवान् द्रव्यवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
यो यद् pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin