Original

सनत्सुजात उवाच ।नैनं सामान्यृचो वापि न यजूंषि विचक्षण ।त्रायन्ते कर्मणः पापान्न ते मिथ्या ब्रवीम्यहम् ॥ २ ॥

Segmented

सनत्सुजात उवाच न एनम् सामान्य् ऋचो वा अपि न यजूंषि विचक्षण त्रायन्ते कर्मणः पापात् न ते मिथ्या ब्रवीमि अहम्

Analysis

Word Lemma Parse
सनत्सुजात सनत्सुजात pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
सामान्य् सामन् pos=n,g=n,c=1,n=p
ऋचो ऋच् pos=n,g=f,c=1,n=p
वा वा pos=i
अपि अपि pos=i
pos=i
यजूंषि यजुस् pos=n,g=n,c=1,n=p
विचक्षण विचक्षण pos=a,g=m,c=8,n=s
त्रायन्ते त्रा pos=v,p=3,n=p,l=lat
कर्मणः कर्मन् pos=n,g=n,c=5,n=s
पापात् पाप pos=a,g=n,c=5,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
मिथ्या मिथ्या pos=i
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s