Original

इष्टान्दारांश्च पुत्रांश्च न चान्यं यद्वचो भवेत् ।अर्हते याचमानाय प्रदेयं तद्वचो भवेत् ।अप्यवाच्यं वदत्येव स तृतीयो गुणः स्मृतः ॥ १९ ॥

Segmented

इष्टान् दारान् च पुत्रान् च न च अन्यम् यद् वचो भवेत् अर्हते याचमानाय प्रदेयम् तद् वचो भवेत् अपि अवाच्यम् वदति एव स तृतीयो गुणः स्मृतः

Analysis

Word Lemma Parse
इष्टान् इष् pos=va,g=m,c=2,n=p,f=part
दारान् दार pos=n,g=m,c=2,n=p
pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
pos=i
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
यद् यद् pos=n,g=n,c=1,n=s
वचो वचस् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अर्हते अर्ह् pos=v,p=3,n=s,l=lat
याचमानाय याच् pos=va,g=m,c=4,n=s,f=part
प्रदेयम् प्रदा pos=va,g=n,c=1,n=s,f=krtya
तद् तद् pos=n,g=n,c=1,n=s
वचो वचस् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
अवाच्यम् अवाच्य pos=a,g=n,c=2,n=s
वदति वद् pos=v,p=3,n=s,l=lat
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
तृतीयो तृतीय pos=a,g=m,c=1,n=s
गुणः गुण pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part