Original

श्रेयांस्तु षड्विधस्त्यागः प्रियं प्राप्य न हृष्यति ।अप्रिये तु समुत्पन्ने व्यथां जातु न चार्च्छति ॥ १८ ॥

Segmented

श्रेयान् तु षड्विधः त्यागः प्रियम् प्राप्य न हृष्यति अप्रिये तु समुत्पन्ने व्यथाम् जातु न

Analysis

Word Lemma Parse
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
तु तु pos=i
षड्विधः षड्विध pos=a,g=m,c=1,n=s
त्यागः त्याग pos=n,g=m,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
pos=i
हृष्यति हृष् pos=v,p=3,n=s,l=lat
अप्रिये अप्रिय pos=a,g=n,c=7,n=s
तु तु pos=i
समुत्पन्ने समुत्पद् pos=va,g=n,c=7,n=s,f=part
व्यथाम् व्यथा pos=n,g=f,c=2,n=s
जातु जातु pos=i
pos=i