Original

क्रोधः शोकस्तथा तृष्णा लोभः पैशुन्यमेव च ।मत्सरश्च विवित्सा च परितापस्तथा रतिः ॥ १६ ॥

Segmented

क्रोधः शोकः तथा तृष्णा लोभः पैशुन्यम् एव च मत्सरः च विवित्सा च परितापः तथा रतिः

Analysis

Word Lemma Parse
क्रोधः क्रोध pos=n,g=m,c=1,n=s
शोकः शोक pos=n,g=m,c=1,n=s
तथा तथा pos=i
तृष्णा तृष्णा pos=n,g=f,c=1,n=s
लोभः लोभ pos=n,g=m,c=1,n=s
पैशुन्यम् पैशुन्य pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
मत्सरः मत्सर pos=n,g=m,c=1,n=s
pos=i
विवित्सा विवित्सा pos=n,g=f,c=1,n=s
pos=i
परितापः परिताप pos=n,g=m,c=1,n=s
तथा तथा pos=i
रतिः रति pos=n,g=f,c=1,n=s