Original

दमोऽष्टादशदोषः स्यात्प्रतिकूलं कृताकृते ।अनृतं चाभ्यसूया च कामार्थौ च तथा स्पृहा ॥ १५ ॥

Segmented

दमो अष्टादश-दोषः स्यात् प्रतिकूलम् कृत-अकृते अनृतम् च अभ्यसूया च काम-अर्थौ च तथा स्पृहा

Analysis

Word Lemma Parse
दमो दम pos=n,g=m,c=1,n=s
अष्टादश अष्टादश pos=a,comp=y
दोषः दोष pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
प्रतिकूलम् प्रतिकूल pos=a,g=n,c=1,n=s
कृत कृ pos=va,comp=y,f=part
अकृते अकृत pos=a,g=n,c=7,n=s
अनृतम् अनृत pos=n,g=n,c=1,n=s
pos=i
अभ्यसूया अभ्यसूया pos=n,g=f,c=1,n=s
pos=i
काम काम pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=1,n=d
pos=i
तथा तथा pos=i
स्पृहा स्पृहा pos=n,g=f,c=1,n=s