Original

दमस्त्यागोऽप्रमादश्च एतेष्वमृतमाहितम् ।तानि सत्यमुखान्याहुर्ब्राह्मणा ये मनीषिणः ॥ १४ ॥

Segmented

दमः त्यागः अप्रमादः च एतेषु अमृतम् आहितम् तानि सत्य-मुखानि आहुः ब्राह्मणा ये मनीषिणः

Analysis

Word Lemma Parse
दमः दम pos=n,g=m,c=1,n=s
त्यागः त्याग pos=n,g=m,c=1,n=s
अप्रमादः अप्रमाद pos=n,g=m,c=1,n=s
pos=i
एतेषु एतद् pos=n,g=m,c=7,n=p
अमृतम् अमृत pos=n,g=n,c=1,n=s
आहितम् आधा pos=va,g=n,c=1,n=s,f=part
तानि तद् pos=n,g=n,c=2,n=p
सत्य सत्य pos=n,comp=y
मुखानि मुख pos=n,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p