Original

यस्त्वेतेभ्यः प्रवसेद्द्वादशेभ्यः सर्वामपीमां पृथिवीं प्रशिष्यात् ।त्रिभिर्द्वाभ्यामेकतो वा विशिष्टो नास्य स्वमस्तीति स वेदितव्यः ॥ १३ ॥

Segmented

यः तु एतेभ्यः प्रवसेद् द्वादशेभ्यः सर्वाम् अपि इमाम् पृथिवीम् प्रशिष्यात् त्रिभिः द्वाभ्याम् एकतो वा विशिष्टो न अस्य स्वम् अस्ति इति स वेदितव्यः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
एतेभ्यः एतद् pos=n,g=m,c=5,n=p
प्रवसेद् प्रवस् pos=v,p=3,n=s,l=vidhilin
द्वादशेभ्यः द्वादश pos=a,g=m,c=5,n=p
सर्वाम् सर्व pos=n,g=f,c=2,n=s
अपि अपि pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
प्रशिष्यात् प्रशास् pos=v,p=3,n=s,l=vidhilin
त्रिभिः त्रि pos=n,g=m,c=3,n=p
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
एकतो एक pos=n,g=m,c=5,n=s
वा वा pos=i
विशिष्टो विशिष् pos=va,g=m,c=1,n=s,f=part
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
स्वम् स्व pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
तद् pos=n,g=m,c=1,n=s
वेदितव्यः विद् pos=va,g=m,c=1,n=s,f=krtya