Original

धर्मश्च सत्यं च दमस्तपश्च अमात्सर्यं ह्रीस्तितिक्षानसूया ।यज्ञश्च दानं च धृतिः श्रुतं च महाव्रता द्वादश ब्राह्मणस्य ॥ १२ ॥

Segmented

धर्मः च सत्यम् च दमः तपः च अमात्सर्यम् ह्रीः तितिक्षा अनसूया यज्ञः च दानम् च धृतिः श्रुतम् च महा-व्रताः द्वादश ब्राह्मणस्य

Analysis

Word Lemma Parse
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
दमः दम pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
pos=i
अमात्सर्यम् अमात्सर्य pos=n,g=n,c=1,n=s
ह्रीः ह्री pos=n,g=f,c=1,n=s
तितिक्षा तितिक्षा pos=n,g=f,c=1,n=s
अनसूया अनसूया pos=n,g=f,c=1,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
pos=i
दानम् दान pos=n,g=n,c=1,n=s
pos=i
धृतिः धृति pos=n,g=f,c=1,n=s
श्रुतम् श्रुत pos=n,g=n,c=1,n=s
pos=i
महा महत् pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
द्वादश द्वादशन् pos=n,g=n,c=1,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s