Original

संभोगसंविद्द्विषमेधमानो दत्तानुतापी कृपणोऽबलीयान् ।वर्गप्रशंसी वनितासु द्वेष्टा एतेऽपरे सप्त नृशंसधर्माः ॥ ११ ॥

Segmented

संभोग-संविद् द्विषम् एधमानो दत्त-अनुतापी कृपणो अ बलीयान् वर्ग-प्रशंसी वनितासु द्वेष्टा एते ऽपरे सप्त नृशंस-धर्माः

Analysis

Word Lemma Parse
संभोग सम्भोग pos=n,comp=y
संविद् संविद् pos=n,g=m,c=1,n=s
द्विषम् द्विष pos=n,g=m,c=2,n=s
एधमानो एध् pos=va,g=m,c=1,n=s,f=part
दत्त दा pos=va,comp=y,f=part
अनुतापी अनुतापिन् pos=a,g=m,c=1,n=s
कृपणो कृपण pos=a,g=m,c=1,n=s
pos=i
बलीयान् बलीयस् pos=a,g=m,c=1,n=s
वर्ग वर्ग pos=n,comp=y
प्रशंसी प्रशंसिन् pos=a,g=m,c=1,n=s
वनितासु वनिता pos=n,g=f,c=7,n=p
द्वेष्टा द्वेष्टृ pos=a,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
ऽपरे अपर pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=m,c=1,n=p
नृशंस नृशंस pos=a,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p