Original

विकत्थनः स्पृहयालुर्मनस्वी बिभ्रत्कोपं चपलोऽरक्षणश्च ।एते प्राप्ताः षण्नरान्पापधर्मान्प्रकुर्वते नोत सन्तः सुदुर्गे ॥ १० ॥

Segmented

विकत्थनः स्पृहयालुः मनस्वी बिभ्रत् कोपम् चपलो अरक्षणः च एते प्राप्ताः षण् नरान् पाप-धर्मान् प्रकुर्वते न उत सन्तः सु दुर्गे

Analysis

Word Lemma Parse
विकत्थनः विकत्थन pos=a,g=m,c=1,n=s
स्पृहयालुः स्पृहयालु pos=a,g=m,c=1,n=s
मनस्वी मनस्विन् pos=a,g=m,c=1,n=s
बिभ्रत् भृ pos=va,g=m,c=1,n=s,f=part
कोपम् कोप pos=n,g=m,c=2,n=s
चपलो चपल pos=a,g=m,c=1,n=s
अरक्षणः अरक्षण pos=a,g=m,c=1,n=s
pos=i
एते एतद् pos=n,g=m,c=1,n=p
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
षण् षष् pos=n,g=m,c=1,n=p
नरान् नर pos=n,g=m,c=2,n=p
पाप पाप pos=a,comp=y
धर्मान् धर्म pos=n,g=m,c=2,n=p
प्रकुर्वते प्रकृ pos=v,p=3,n=p,l=lat
pos=i
उत उत pos=i
सन्तः सत् pos=a,g=m,c=1,n=p
सु सु pos=i
दुर्गे दुर्ग pos=n,g=n,c=7,n=s