Original

धृतराष्ट्र उवाच ।ऋचो यजूंष्यधीते यः सामवेदं च यो द्विजः ।पापानि कुर्वन्पापेन लिप्यते न स लिप्यते ॥ १ ॥

Segmented

धृतराष्ट्र उवाच ऋचो यजूंषि अधीते यः सामवेदम् च यो द्विजः पापानि कुर्वन् पापेन लिप्यते न स लिप्यते

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ऋचो ऋच् pos=n,g=f,c=2,n=p
यजूंषि यजुस् pos=n,g=n,c=2,n=p
अधीते अधी pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
सामवेदम् सामवेद pos=n,g=m,c=2,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
पापानि पाप pos=n,g=n,c=2,n=p
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
पापेन पाप pos=n,g=n,c=3,n=s
लिप्यते लिप् pos=v,p=3,n=s,l=lat
pos=i
तद् pos=n,g=m,c=1,n=s
लिप्यते लिप् pos=v,p=3,n=s,l=lat